Fundstellen

BhPr, 1, 8, 205.1
  arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /Kontext
BhPr, 2, 3, 255.1
  arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /Kontext
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Kontext
RArṇ, 17, 64.1
  lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam /Kontext
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Kontext
RArṇ, 17, 95.1
  lāṅgalī citrako dantī hayaghnottaravāruṇī /Kontext
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Kontext
RArṇ, 6, 11.2
  yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //Kontext
RArṇ, 6, 103.1
  karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /Kontext
RArṇ, 8, 80.2
  karavīraṃ devadāruṃ saralaṃ rajanīdvayam //Kontext
RCint, 3, 128.2
  karavīraṃ devadāru saralo rajanīdvayam //Kontext
RCint, 7, 48.1
  arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /Kontext
RCūM, 9, 13.1
  lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /Kontext
RCūM, 9, 25.1
  tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /Kontext
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Kontext
RPSudh, 1, 141.1
  hayamāraśiphātailam abdheḥśoṣakatailakam /Kontext
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Kontext
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 16, 91.1
  lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Kontext
RRÅ, V.kh., 19, 79.1
  triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /Kontext
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Kontext
RRÅ, V.kh., 3, 12.1
  karavīro'gnidamanī bṛhatī bhūmipāṭalī /Kontext
RRÅ, V.kh., 3, 90.1
  yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ /Kontext
RRÅ, V.kh., 4, 90.2
  lāṅgalī girikarṇyagniḥ karavīrajamūlakam /Kontext
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Kontext
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRS, 10, 84.1
  lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /Kontext
RRS, 10, 90.1
  tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /Kontext
RSK, 3, 9.1
  lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /Kontext
ŚdhSaṃh, 2, 12, 19.2
  arkasehuṇḍadhattūralāṅgalīkaravīrakam //Kontext
ŚdhSaṃh, 2, 12, 197.1
  mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /Kontext