Fundstellen

RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 28.1
  mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /Kontext
RPSudh, 1, 54.3
  garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //Kontext
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Kontext
RPSudh, 10, 28.1
  bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ /Kontext
RPSudh, 10, 36.1
  gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 98.2
  bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //Kontext
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Kontext
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Kontext
RPSudh, 3, 36.1
  mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /Kontext
RPSudh, 4, 6.1
  parvate bhūmideśeṣu khanyamāneṣu kutracit /Kontext
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Kontext