Fundstellen

RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Kontext
RRS, 10, 85.1
  hastyaśvavanitā dhenurgardabhī chāgikāvikā /Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Kontext
RRS, 11, 104.3
  nīrasānāmapi nĀṝṇāṃ yoṣā syātsaṃgamotsukā //Kontext
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Kontext
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Kontext
RRS, 2, 134.3
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RRS, 2, 162.2
  raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam //Kontext
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RRS, 3, 4.1
  vidyādharādimukhyābhiraṅganābhiśca yoginām /Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 3, 5.1
  devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /Kontext
RRS, 3, 8.1
  vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RRS, 5, 115.1
  hiṅgulasya palānpañca nārīstanyena peṣayet /Kontext
RRS, 9, 62.2
  vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //Kontext