Fundstellen

ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
ÅK, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
ÅK, 1, 26, 51.1
  iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Kontext
ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
ÅK, 2, 1, 193.1
  gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext