Fundstellen

RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Kontext
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Kontext
RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 30.1
  krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /Kontext
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Kontext
RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Kontext
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Kontext
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Kontext
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 477.2
  bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //Kontext