Fundstellen

RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 2, 163.2
  rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //Kontext
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Kontext
RRS, 3, 6.2
  tadrajo 'tīva suśroṇi sugandhi sumanoharam //Kontext
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Kontext
RRS, 3, 8.2
  ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //Kontext
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext