Fundstellen

Ă…K, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Kontext
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Kontext
BhPr, 1, 8, 32.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 43.2
  nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //Kontext
BhPr, 1, 8, 44.2
  pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //Kontext
BhPr, 1, 8, 51.2
  balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //Kontext
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Kontext
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Kontext
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Kontext
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Kontext
BhPr, 1, 8, 121.1
  tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 1, 8, 171.2
  śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //Kontext
BhPr, 1, 8, 175.1
  striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /Kontext
BhPr, 1, 8, 177.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 1, 8, 178.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Kontext
BhPr, 2, 3, 67.2
  vidāhaṃ svedamutkledaṃ na karoti kadācana //Kontext
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 79.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Kontext
BhPr, 2, 3, 89.2
  nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //Kontext
BhPr, 2, 3, 107.2
  mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //Kontext
BhPr, 2, 3, 204.1
  aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 2, 3, 240.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 2, 3, 247.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
RAdhy, 1, 19.2
  kuryātāṃ cilharī dehe vaṅganāgakapālike //Kontext
RAdhy, 1, 20.1
  gajacarmāṇi dadrūṇi kurute kālikā sadā /Kontext
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Kontext
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Kontext
RAdhy, 1, 201.1
  dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /Kontext
RAdhy, 1, 218.2
  gālyamāneṣu tāyeta sahasrasya pravedhakam //Kontext
RAdhy, 1, 382.2
  hṛdutkledamaśuddhyā sā ca karoti ca //Kontext
RAdhy, 1, 383.1
  tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /Kontext
RAdhy, 1, 463.2
  doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 99.2
  mūṣāyāṃ pūrvayogena kurute rasabandhanam //Kontext
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Kontext
RArṇ, 12, 299.2
  māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Kontext
RArṇ, 15, 206.3
  varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //Kontext
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Kontext
RArṇ, 6, 76.2
  vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //Kontext
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Kontext
RArṇ, 7, 26.2
  dehabandhaṃ karotyeva viśeṣād rasabandhanam //Kontext
RArṇ, 8, 34.2
  mūṣālepena kurute sarvadvaṃdveṣu melanam //Kontext
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Kontext
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Kontext
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext
RājNigh, 13, 213.2
  saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ //Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Kontext
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Kontext
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Kontext
RCūM, 15, 19.1
  dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RHT, 15, 13.2
  ekenaiva palena tu kalpāyutajīvitaṃ kurute //Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Kontext
RHT, 2, 5.2
  mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //Kontext
RMañj, 1, 18.2
  mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //Kontext
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Kontext
RMañj, 2, 18.2
  anupānaviśeṣeṇa karoti vividhān guṇān //Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Kontext
RMañj, 3, 57.2
  kurute nāśayenmṛtyuṃ jarārogakadambakam //Kontext
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Kontext
RMañj, 4, 11.2
  yojayet sarvarogeṣu na vikāraṃ karoti hi //Kontext
RMañj, 5, 71.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //Kontext
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Kontext
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Kontext
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Kontext
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Kontext
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Kontext
RPSudh, 4, 78.2
  jarādoṣakṛtān rogānvinihanti śarīriṇām //Kontext
RPSudh, 4, 96.2
  evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //Kontext
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Kontext
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Kontext
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Kontext
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 52.1
  kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /Kontext
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Kontext
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Kontext
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Kontext
RRĂ…, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRĂ…, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRĂ…, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRĂ…, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRĂ…, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Kontext
RRĂ…, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRĂ…, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRĂ…, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRĂ…, R.kh., 7, 8.2
  śodhitaḥ śītavīrye ca kurute vāyuvardhanam //Kontext
RRĂ…, R.kh., 7, 9.1
  aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /Kontext
RRĂ…, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Kontext
RRĂ…, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Kontext
RRĂ…, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRĂ…, R.kh., 8, 71.1
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /Kontext
RRĂ…, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Kontext
RRĂ…, R.kh., 9, 53.4
  kurvanti ruṅmṛtyujarāvināśam //Kontext
RRĂ…, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Kontext
RRĂ…, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Kontext
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Kontext
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Kontext
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Kontext
RSK, 1, 6.2
  kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //Kontext
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Kontext
RSK, 2, 51.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //Kontext
ŚdhSaṃh, 2, 11, 35.2
  vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //Kontext
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Kontext