Fundstellen

RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Kontext
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Kontext
RRS, 11, 86.2
  yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Kontext
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Kontext
RRS, 5, 216.2
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //Kontext
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext