Fundstellen

RRÅ, R.kh., 1, 2.2
  asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //Kontext
RRÅ, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Kontext
RRÅ, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Kontext
RRÅ, R.kh., 5, 19.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /Kontext
RRÅ, R.kh., 5, 20.1
  rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /Kontext
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Kontext
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Kontext
RRÅ, V.kh., 1, 23.1
  umāmaheśvaropete samṛddhe nagare śubhe /Kontext
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Kontext
RRÅ, V.kh., 14, 37.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 15, 93.2
  krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //Kontext
RRÅ, V.kh., 3, 3.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /Kontext
RRÅ, V.kh., 3, 4.1
  rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /Kontext