Fundstellen

RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Kontext
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Kontext
RPSudh, 1, 78.2
  karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //Kontext
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Kontext
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Kontext
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Kontext
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Kontext
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Kontext
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Kontext
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Kontext
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Kontext
RPSudh, 1, 157.2
  śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //Kontext
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Kontext
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Kontext
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Kontext
RPSudh, 3, 13.1
  lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /Kontext
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Kontext
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Kontext
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Kontext
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Kontext
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 43.1
  dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /Kontext
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 5, 48.2
  anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Kontext
RPSudh, 6, 37.1
  anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /Kontext
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Kontext