References

Ã…K, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Context
Ã…K, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Context
BhPr, 2, 3, 14.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Context
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Context
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Context
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Context
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Context
RAdhy, 1, 3.2
  yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //Context
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Context
RAdhy, 1, 12.2
  vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //Context
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Context
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Context
RAdhy, 1, 192.2
  sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //Context
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Context
RAdhy, 1, 243.1
  atha khāparasattvapātanavidhiḥ /Context
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Context
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Context
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Context
RAdhy, 1, 284.2
  prākpramuktagartāyāṃ navadhā pūrvarītijā //Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Context
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Context
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Context
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Context
RAdhy, 1, 324.2
  prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi //Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Context
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Context
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Context
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Context
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Context
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Context
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 426.1
  vikhyātā yuktayastisraścaturthī nopapadyate /Context
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Context
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Context
RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Context
RArṇ, 11, 49.0
  pūrvābhiṣekayogena garbhe dravati mardanāt //Context
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Context
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Context
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Context
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Context
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Context
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Context
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Context
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Context
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Context
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Context
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Context
RArṇ, 12, 99.2
  mūṣāyāṃ pūrvayogena kurute rasabandhanam //Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Context
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Context
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Context
RArṇ, 12, 129.1
  athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /Context
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Context
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Context
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Context
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Context
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Context
RArṇ, 12, 229.3
  viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //Context
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Context
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Context
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Context
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Context
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Context
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Context
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Context
RArṇ, 12, 382.1
  yasya yo vidhirāmnāta udakasya śivāgame /Context
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Context
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Context
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Context
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Context
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Context
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Context
RArṇ, 14, 111.1
  pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /Context
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Context
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Context
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Context
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Context
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Context
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Context
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Context
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Context
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Context
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Context
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Context
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Context
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Context
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Context
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Context
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Context
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Context
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Context
RArṇ, 16, 34.1
  eṣa kāpāliko yogaḥ sarvalohāni rañjayet /Context
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Context
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Context
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Context
RArṇ, 16, 62.2
  etat kāpālikāyogāccūrṇamamlena mardayet //Context
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Context
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Context
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Context
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Context
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Context
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Context
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Context
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Context
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Context
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Context
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Context
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Context
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Context
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Context
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Context
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Context
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Context
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Context
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Context
RCint, 2, 4.0
  mūrcchanāprakārastu bahuvidhaḥ //Context
RCint, 2, 7.0
  no previewContext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Context
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Context
RCint, 3, 82.1
  rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /Context
RCint, 3, 110.2
  jalaukāvad dvitīye tu grāsayoge sureśvari //Context
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Context
RCint, 3, 150.2
  badhyate rasamātaṅgo yuktyā śrīgurudattayā //Context
RCint, 3, 151.2
  kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Context
RCint, 6, 50.2
  evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //Context
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Context
RCint, 8, 14.2
  amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //Context
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Context
RCint, 8, 65.2
  na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //Context
RCint, 8, 69.2
  puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //Context
RCint, 8, 73.2
  tāmre vā lohadarvyā tu cālayed vidhipūrvakam //Context
RCint, 8, 74.1
  tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context
RCint, 8, 121.2
  vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //Context
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Context
RCint, 8, 145.1
  abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 188.1
  vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /Context
RCint, 8, 191.1
  āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /Context
RCint, 8, 226.2
  lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //Context
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Context
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Context
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Context
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Context
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RCūM, 10, 69.2
  rasāyanavidhānena jīveccandrārkatārakam //Context
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Context
RCūM, 10, 106.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Context
RCūM, 11, 39.1
  sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /Context
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Context
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Context
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Context
RCūM, 14, 183.2
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Context
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Context
RCūM, 15, 29.1
  atha nandipradiṣṭena vidhānena prakāśyate /Context
RCūM, 15, 35.1
  atha śrīnandinā proktaprakāreṇa viśodhanam /Context
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Context
RCūM, 15, 57.2
  caturthādhyāyanirdiṣṭaprakāreṇa rase khalu //Context
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Context
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Context
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Context
RCūM, 16, 28.2
  nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //Context
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Context
RCūM, 16, 38.1
  aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /Context
RCūM, 16, 43.1
  amunā kramayogena grāso deyastṛtīyakaḥ /Context
RCūM, 16, 86.1
  abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /Context
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Context
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Context
RCūM, 5, 8.2
  tattadaucityayogena khalveṣvanyeṣu śodhayet //Context
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Context
RCūM, 5, 95.2
  vidhinā viniyogaśca somadevena kīrtyate //Context
RCūM, 9, 3.1
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /Context
RHT, 10, 10.1
  lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /Context
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RHT, 11, 12.1
  nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /Context
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Context
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Context
RHT, 16, 8.1
  piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Context
RHT, 16, 23.1
  mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /Context
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Context
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Context
RHT, 16, 26.1
  krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /Context
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Context
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Context
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Context
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Context
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /Context
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Context
RHT, 18, 1.2
  asati vedhavidhau na rasaḥ svaguṇānprakāśayati //Context
RHT, 18, 24.2
  piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //Context
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Context
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Context
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Context
RHT, 18, 59.3
  rañjati yena vidhinā samāsataḥ sūtarājastu //Context
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Context
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Context
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 2, 13.2
  tiryakpātanavidhinā nipātyaḥ sūtarājastu //Context
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Context
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Context
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Context
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Context
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Context
RHT, 3, 17.2
  siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //Context
RHT, 3, 27.2
  nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī //Context
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Context
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Context
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Context
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Context
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Context
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Context
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Context
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Context
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Context
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Context
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Context
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Context
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Context
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Context
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Context
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 108.1
  jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /Context
RKDh, 1, 1, 151.2
  pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 152.1
  vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /Context
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Context
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Context
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RMañj, 2, 10.2
  anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /Context
RMañj, 2, 61.2
  vardhante sarva evaite rasasevāvidhau nṛṇām //Context
RMañj, 3, 29.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /Context
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Context
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Context
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Context
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Context
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Context
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Context
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Context
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Context
RPSudh, 1, 78.2
  karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //Context
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Context
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Context
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Context
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Context
RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Context
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Context
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 157.2
  śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Context
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Context
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Context
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Context
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Context
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Context
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Context
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Context
RPSudh, 3, 13.1
  lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Context
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Context
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Context
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Context
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Context
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Context
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Context
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Context
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Context
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Context
RPSudh, 5, 43.1
  dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /Context
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Context
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Context
RPSudh, 5, 48.2
  anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //Context
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Context
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Context
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Context
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Context
RPSudh, 6, 37.1
  anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /Context
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Context
RRÃ…, R.kh., 1, 26.1
  avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /Context
RRÃ…, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Context
RRÃ…, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÃ…, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Context
RRÃ…, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Context
RRÃ…, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Context
RRÃ…, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Context
RRÃ…, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Context
RRÃ…, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Context
RRÃ…, R.kh., 8, 5.2
  śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //Context
RRÃ…, R.kh., 8, 45.0
  jāyate tadvidhānena sarvarogāpahārakam //Context
RRÃ…, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÃ…, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Context
RRÃ…, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Context
RRÃ…, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Context
RRÃ…, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Context
RRÃ…, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÃ…, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÃ…, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Context
RRÃ…, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Context
RRÃ…, V.kh., 1, 39.2
  yathoktena vidhānena guruṇā muditātmanā //Context
RRÃ…, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Context
RRÃ…, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Context
RRÃ…, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Context
RRÃ…, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÃ…, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÃ…, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÃ…, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Context
RRÃ…, V.kh., 12, 34.2
  vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //Context
RRÃ…, V.kh., 12, 60.1
  anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /Context
RRÃ…, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Context
RRÃ…, V.kh., 12, 81.2
  jārayetpūrvayogena tataścāryaṃ ca jārayet //Context
RRÃ…, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Context
RRÃ…, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÃ…, V.kh., 13, 1.2
  sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //Context
RRÃ…, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Context
RRÃ…, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Context
RRÃ…, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÃ…, V.kh., 14, 14.2
  jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //Context
RRÃ…, V.kh., 14, 20.1
  jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /Context
RRÃ…, V.kh., 14, 43.2
  pūrvavat kramayogena rase cāryaṃ ca jārayet //Context
RRÃ…, V.kh., 14, 56.1
  pūrvavatkramayogena dhametsvarṇāvaśeṣitam /Context
RRÃ…, V.kh., 14, 67.2
  pūrvavatkramayogena sattvabījena sārayet //Context
RRÃ…, V.kh., 14, 76.1
  pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /Context
RRÃ…, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Context
RRÃ…, V.kh., 14, 88.1
  saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /Context
RRÃ…, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Context
RRÃ…, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Context
RRÃ…, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Context
RRÃ…, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Context
RRÃ…, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Context
RRÃ…, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Context
RRÃ…, V.kh., 15, 70.2
  anena kramayogena saptaśṛṅkhalikākramāt //Context
RRÃ…, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Context
RRÃ…, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Context
RRÃ…, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Context
RRÃ…, V.kh., 15, 93.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Context
RRÃ…, V.kh., 15, 103.1
  jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /Context
RRÃ…, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Context
RRÃ…, V.kh., 15, 111.1
  saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /Context
RRÃ…, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Context
RRÃ…, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Context
RRÃ…, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Context
RRÃ…, V.kh., 16, 26.1
  tatastu pakvabījena saptaśṛṅkhalikākramāt /Context
RRÃ…, V.kh., 16, 36.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Context
RRÃ…, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Context
RRÃ…, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Context
RRÃ…, V.kh., 16, 82.2
  abhrasatvaprakāreṇa jārayetpāradaṃ samam //Context
RRÃ…, V.kh., 16, 90.2
  vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //Context
RRÃ…, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Context
RRÃ…, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Context
RRÃ…, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÃ…, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Context
RRÃ…, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRÃ…, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Context
RRÃ…, V.kh., 18, 63.2
  pūrvavatkramayogena tato raṃjakabījakam //Context
RRÃ…, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Context
RRÃ…, V.kh., 18, 68.2
  jārayetpūrvayogena tato raṃjakabījakam //Context
RRÃ…, V.kh., 18, 73.2
  melitaṃ pūrvayogena jārayet tat krameṇa vai //Context
RRÃ…, V.kh., 18, 77.2
  anena kramayogena saptaśṛṅkhalikākramāt //Context
RRÃ…, V.kh., 18, 91.2
  pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //Context
RRÃ…, V.kh., 18, 93.1
  pūrvavatkramayogena jārye tasmin caturguṇam /Context
RRÃ…, V.kh., 18, 104.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Context
RRÃ…, V.kh., 18, 107.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Context
RRÃ…, V.kh., 18, 108.1
  tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /Context
RRÃ…, V.kh., 18, 117.1
  dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /Context
RRÃ…, V.kh., 18, 141.1
  abhrasatvaprakāreṇa jārayettat krameṇa vai /Context
RRÃ…, V.kh., 18, 143.2
  jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //Context
RRÃ…, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Context
RRÃ…, V.kh., 18, 153.2
  abhrasatvaprakāreṇa samaṃ yāvacca jārayet //Context
RRÃ…, V.kh., 18, 156.2
  anena kramayogena samabījaṃ samaṃ punaḥ //Context
RRÃ…, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Context
RRÃ…, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Context
RRÃ…, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Context
RRÃ…, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Context
RRÃ…, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Context
RRÃ…, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÃ…, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Context
RRÃ…, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RRÃ…, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Context
RRÃ…, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÃ…, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÃ…, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Context
RRÃ…, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Context
RRÃ…, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Context
RRÃ…, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RRÃ…, V.kh., 20, 30.2
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Context
RRÃ…, V.kh., 20, 31.3
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Context
RRÃ…, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Context
RRÃ…, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Context
RRÃ…, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Context
RRÃ…, V.kh., 20, 124.2
  tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //Context
RRÃ…, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Context
RRÃ…, V.kh., 3, 103.2
  pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //Context
RRÃ…, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÃ…, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÃ…, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Context
RRÃ…, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Context
RRÃ…, V.kh., 4, 48.2
  pūrvavatkramayogena divyaṃ bhavati kāñcanam //Context
RRÃ…, V.kh., 4, 70.1
  pūrvavallepayogena pratyekena tu kārayet /Context
RRÃ…, V.kh., 4, 117.1
  siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /Context
RRÃ…, V.kh., 4, 120.1
  pūrvavat kramayogena tāramāyāti kāñcanam /Context
RRÃ…, V.kh., 4, 130.2
  pūrvavat kramayogena tāramāyāti kāñcanam //Context
RRÃ…, V.kh., 4, 138.1
  pūrvavallepayogena pratyekena tu kārayet /Context
RRÃ…, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Context
RRÃ…, V.kh., 5, 7.1
  evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /Context
RRÃ…, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÃ…, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÃ…, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Context
RRÃ…, V.kh., 6, 82.2
  anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //Context
RRÃ…, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RRÃ…, V.kh., 6, 109.2
  pūrvavatkramayogena vedhayedrasagarbhakaḥ //Context
RRÃ…, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context
RRÃ…, V.kh., 7, 23.2
  pūrvavatkramayogena khoṭo bhavati tadrasaḥ //Context
RRÃ…, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Context
RRÃ…, V.kh., 8, 55.1
  anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /Context
RRÃ…, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Context
RRÃ…, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Context
RRÃ…, V.kh., 9, 106.1
  pūrvavatkramayogena puṭāndadyāccaturdaśa /Context
RRÃ…, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Context
RRÃ…, V.kh., 9, 118.2
  vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret //Context
RRÃ…, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Context
RRS, 10, 81.2
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ //Context
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Context
RRS, 11, 44.1
  tiryakpātanavidhinā nipātitaḥ sūtarājastu /Context
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Context
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Context
RRS, 11, 115.2
  mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //Context
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Context
RRS, 11, 135.0
  bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //Context
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Context
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Context
RRS, 2, 115.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Context
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Context
RRS, 3, 60.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RRS, 3, 83.1
  sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /Context
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Context
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Context
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRS, 5, 28.2
  rasāyanavidhānena sarvarogāpahārakam //Context
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Context
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Context
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Context
RRS, 5, 217.1
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Context
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Context
ŚdhSaṃh, 2, 11, 13.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Context
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Context
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Context