Fundstellen

ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 11, 14.2
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //Kontext
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Kontext
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Kontext
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Kontext
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Kontext
ŚdhSaṃh, 2, 12, 38.2
  kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //Kontext
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 101.1
  ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 262.2
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //Kontext