Fundstellen

RRS, 11, 115.1
  kākodumbarikāyā dugdhena subhāvito hiṅguḥ /Kontext
RRS, 11, 121.1
  vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /Kontext
RRS, 2, 25.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Kontext
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Kontext
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Kontext