Fundstellen

RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 41.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Kontext
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RCūM, 14, 195.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Kontext
RCūM, 4, 38.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 97.1
  divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Kontext