Fundstellen

RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 122.1
  aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /Kontext
RArṇ, 11, 190.1
  aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /Kontext
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 12, 70.2
  saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /Kontext
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Kontext
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Kontext
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Kontext
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Kontext
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Kontext
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext