Fundstellen

RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 8, 101.0
  lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //Kontext
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Kontext
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Kontext
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Kontext
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Kontext
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Kontext