Fundstellen

RCūM, 10, 27.1
  sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /Kontext
RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Kontext
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RCūM, 14, 213.1
  nistvacāṅkolabījāni kiṃcijjarjaritāni ca /Kontext
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Kontext
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Kontext