Fundstellen

RAdhy, 1, 254.2
  sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RCūM, 14, 189.1
  dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /Kontext
RCūM, 14, 196.1
  prakṣālya ravakānāśu samādāya prayatnataḥ /Kontext
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Kontext
RPSudh, 5, 42.1
  pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /Kontext
RPSudh, 5, 45.1
  athābhrasattvaravakān amlavargeṇa pācayet /Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 2, 34.1
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /Kontext
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 5, 223.1
  dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /Kontext
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Kontext
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Kontext