Fundstellen

RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 11, 33.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /Kontext
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Kontext
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext