Fundstellen

ÅK, 1, 25, 41.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
ÅK, 2, 1, 50.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Kontext
BhPr, 1, 8, 27.2
  śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //Kontext
BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Kontext
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Kontext
BhPr, 1, 8, 129.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Kontext
BhPr, 2, 3, 69.2
  śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Kontext
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Kontext
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Kontext
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Kontext
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Kontext
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Kontext
RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Kontext
RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Kontext
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Kontext
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Kontext
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Kontext
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 11, 33.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /Kontext
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Kontext
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext
RHT, 14, 7.2
  triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //Kontext
RHT, 14, 7.2
  triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //Kontext
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRÅ, R.kh., 5, 22.1
  napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /Kontext
RRÅ, R.kh., 6, 33.2
  vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Kontext
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Kontext
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Kontext
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Kontext
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Kontext
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RRS, 3, 72.1
  niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /Kontext
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Kontext
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Kontext
RRS, 5, 160.2
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RRS, 5, 160.2
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RRS, 8, 40.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Kontext