Fundstellen

RMañj, 5, 60.1
  tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 126.1
  vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /Kontext
RMañj, 6, 126.2
  rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //Kontext
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Kontext
RMañj, 6, 225.2
  avalgujāni bījāni gaurīmādhvīphalāni ca //Kontext
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Kontext
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Kontext
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Kontext
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Kontext
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Kontext
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Kontext