Fundstellen

RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena vā /Kontext
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Kontext
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Kontext
RCūM, 12, 39.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Kontext
RCūM, 12, 58.1
  sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Kontext
RCūM, 14, 25.1
  vinā bilvaphalaṃ cātra sarvamanyat praśasyate /Kontext
RCūM, 14, 50.1
  dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Kontext
RCūM, 14, 125.1
  tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /Kontext
RCūM, 14, 125.1
  tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /Kontext