Fundstellen

RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Kontext
RRÅ, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Kontext
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext