Fundstellen

RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Kontext
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Kontext
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Kontext
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Kontext
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext