Fundstellen

RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Kontext
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 150.1
  carate jarate sūta āyurdravyapradāyakaḥ /Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext