Fundstellen

ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
BhPr, 1, 8, 88.1
  kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /Kontext
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Kontext
RAdhy, 1, 135.2
  bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate //Kontext
RArṇ, 1, 41.1
  durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Kontext
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Kontext
RArṇ, 12, 241.2
  kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā //Kontext
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Kontext
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Kontext
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Kontext
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Kontext
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Kontext
RCint, 8, 94.1
  sthānādapaiti meruśca pṛthvī paryeti vāyunā /Kontext
RCūM, 11, 42.1
  anāvṛte pradeśe ca saptayāmāvadhi dhruvam /Kontext
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Kontext
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RCūM, 5, 35.1
  dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RHT, 4, 11.2
  svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //Kontext
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Kontext
RPSudh, 1, 63.2
  nirvāte nirjane deśe dhārayed divasatrayam //Kontext
RPSudh, 2, 87.1
  nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Kontext
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Kontext
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Kontext
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Kontext
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Kontext
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Kontext