Fundstellen

ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Kontext
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Kontext
ÅK, 1, 25, 25.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Kontext
ÅK, 1, 25, 27.2
  āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //Kontext
ÅK, 1, 25, 27.2
  āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Kontext
ÅK, 1, 25, 77.2
  taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat //Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 91.2
  grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //Kontext
ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Kontext
ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Kontext
ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Kontext
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Kontext
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Kontext
ÅK, 1, 25, 115.1
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 49.2
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
ÅK, 1, 26, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Kontext
ÅK, 1, 26, 83.2
  dhūpayecca yathāyogaṃ rasairuparasairapi //Kontext
ÅK, 1, 26, 85.1
  tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Kontext
ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Kontext
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Kontext
ÅK, 1, 26, 203.1
  caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /Kontext
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Kontext
ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Kontext
ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 1, 26, 213.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
ÅK, 1, 26, 215.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //Kontext
ÅK, 1, 26, 226.1
  rājahastapramāṇena caturaśraṃ ca nimnakam /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Kontext
ÅK, 2, 1, 6.2
  nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam //Kontext
ÅK, 2, 1, 7.1
  puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /Kontext
ÅK, 2, 1, 7.2
  sābuṇī ca navakṣāracīnakṣārākhumārakāḥ //Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Kontext
ÅK, 2, 1, 48.1
  haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 50.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
ÅK, 2, 1, 182.2
  hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ //Kontext
ÅK, 2, 1, 183.1
  rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ /Kontext
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 184.2
  adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam //Kontext
ÅK, 2, 1, 191.1
  daradaṃ pātanāyantre pātitaṃ ca jalāśaye /Kontext
ÅK, 2, 1, 194.1
  pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 253.2
  kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam //Kontext
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Kontext
ÅK, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Kontext
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Kontext
ÅK, 2, 1, 274.1
  saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /Kontext
ÅK, 2, 1, 277.2
  kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā //Kontext
ÅK, 2, 1, 280.1
  rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext
ÅK, 2, 1, 285.1
  srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /Kontext
ÅK, 2, 1, 285.1
  srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /Kontext
ÅK, 2, 1, 285.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
ÅK, 2, 1, 295.2
  rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam //Kontext
ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 351.1
  piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /Kontext
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Kontext