Fundstellen

MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Kontext
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Kontext
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Kontext
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Kontext
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Kontext
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Kontext
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
MPālNigh, 4, 13.2
  javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ /Kontext
MPālNigh, 4, 18.1
  rasendraśceti vikhyāto rasaloho mahārasaḥ /Kontext
MPālNigh, 4, 20.1
  gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /Kontext
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Kontext
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Kontext
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Kontext
MPālNigh, 4, 28.1
  gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /Kontext
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Kontext
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Kontext
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Kontext
MPālNigh, 4, 35.2
  vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā //Kontext
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Kontext
MPālNigh, 4, 44.2
  sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā //Kontext
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Kontext
MPālNigh, 4, 54.0
  gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā //Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext