Fundstellen

RMañj, 2, 49.1
  gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /Kontext
RMañj, 2, 57.2
  kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //Kontext
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Kontext
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Kontext
RMañj, 6, 161.2
  rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Kontext
RMañj, 6, 310.2
  rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam //Kontext