References

RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Context
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Context
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Context
RRÅ, R.kh., 7, 37.2
  sūryāvartaṃ vajrakandaṃ kadalī devadālikā //Context
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Context
RRÅ, V.kh., 10, 71.1
  vāsakairaṃḍakadalī devadālī punarnavā /Context
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Context
RRÅ, V.kh., 12, 42.1
  śatāvarī tālamūlī kadalī taṇḍulīyakam /Context
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Context
RRÅ, V.kh., 12, 53.1
  vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /Context
RRÅ, V.kh., 12, 76.2
  mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā //Context
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Context
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Context
RRÅ, V.kh., 13, 28.1
  kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /Context
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Context
RRÅ, V.kh., 13, 85.1
  varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /Context
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Context
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Context
RRÅ, V.kh., 18, 137.1
  kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /Context
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Context
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Context
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Context
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Context
RRÅ, V.kh., 2, 15.2
  vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ //Context
RRÅ, V.kh., 20, 110.1
  madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /Context
RRÅ, V.kh., 3, 14.1
  gorambhā kadalī jātī musalī sahadevikā /Context
RRÅ, V.kh., 3, 93.1
  sūryāvarto vajrakandaḥ kadalī devadālikā /Context
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Context
RRÅ, V.kh., 7, 34.1
  mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /Context
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Context
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Context