Fundstellen

RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Kontext
RArṇ, 11, 55.1
  kāñjikena niṣiktena raktavyoma śataplutam /Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Kontext
RArṇ, 16, 50.1
  lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /Kontext
RArṇ, 16, 52.1
  raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /Kontext
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Kontext
RCint, 3, 137.1
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RMañj, 2, 49.1
  gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /Kontext
RMañj, 5, 31.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /Kontext
RPSudh, 3, 41.1
  vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /Kontext
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 66.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 10, 36.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //Kontext
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Kontext
RRÅ, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Kontext
RRÅ, V.kh., 20, 85.2
  kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Kontext
RRS, 2, 156.2
  dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /Kontext
RRS, 4, 75.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Kontext
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Kontext
ŚdhSaṃh, 2, 12, 14.2
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //Kontext