Fundstellen

RRÅ, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 13, 90.2
  tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 16, 94.1
  pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 63.1
  vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 4, 65.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /Kontext
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 129.2
  nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 4, 133.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 11.0
  mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext