References

ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Context
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Context
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Context
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Context
BhPr, 1, 8, 184.3
  veṇurete samākhyātāstajjñairmauktikayonayaḥ /Context
RAdhy, 1, 13.2
  rasānāṃ phalamutpattiṃ dehaloharasāyanam //Context
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Context
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Context
RAdhy, 1, 357.1
  pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /Context
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Context
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Context
RArṇ, 1, 32.2
  avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /Context
RArṇ, 1, 35.1
  svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /Context
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Context
RArṇ, 1, 60.1
  evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /Context
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Context
RArṇ, 11, 11.0
  oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //Context
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Context
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Context
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RArṇ, 8, 83.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RCint, 3, 131.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Context
RCint, 7, 118.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /Context
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Context
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Context
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Context
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Context
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Context
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Context
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Context
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Context
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Context
RCūM, 15, 48.2
  muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //Context
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Context
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Context
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Context
RCūM, 9, 29.1
  mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /Context
RHT, 8, 5.2
  hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Context
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RPSudh, 1, 5.1
  prathamaṃ pāradotpattiṃ kathayāmi yathātatham /Context
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 1, 28.1
  mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /Context
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Context
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Context
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Context
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Context
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Context
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Context
RRÅ, V.kh., 10, 35.0
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //Context
RRÅ, V.kh., 10, 38.1
  jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam /Context
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 20, 83.1
  jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /Context
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRS, 2, 73.1
  suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Context
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Context
ŚdhSaṃh, 2, 11, 44.1
  śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Context
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Context