Fundstellen

RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Kontext
RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Kontext
RCint, 8, 64.2
  tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet //Kontext
RCint, 8, 81.2
  durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /Kontext
RCint, 8, 125.2
  liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //Kontext
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Kontext
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Kontext