References

RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RRS, 10, 17.1
  pāṣāṇarahitā śvetā śvetavargānusādhitā /Context
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Context
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Context
RRS, 11, 122.2
  sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //Context
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Context
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Context
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Context
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RRS, 5, 217.1
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Context
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Context