Fundstellen

RCint, 6, 72.1
  madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /Kontext
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Kontext
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Kontext
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Kontext
RCint, 8, 219.1
  anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /Kontext
RCint, 8, 220.2
  kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //Kontext
RCint, 8, 221.1
  rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext