Fundstellen

KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Kontext
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Kontext
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext
KaiNigh, 2, 34.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /Kontext
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Kontext
KaiNigh, 2, 37.1
  vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /Kontext
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Kontext
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Kontext
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
KaiNigh, 2, 54.1
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Kontext
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Kontext
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Kontext
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Kontext
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Kontext
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Kontext
KaiNigh, 2, 84.1
  bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /Kontext
KaiNigh, 2, 93.1
  śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ /Kontext
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Kontext
KaiNigh, 2, 102.2
  sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //Kontext
KaiNigh, 2, 107.2
  sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //Kontext
KaiNigh, 2, 110.2
  audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //Kontext
KaiNigh, 2, 112.1
  romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /Kontext
KaiNigh, 2, 114.1
  pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /Kontext
KaiNigh, 2, 114.2
  kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //Kontext
KaiNigh, 2, 116.2
  maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu //Kontext
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Kontext
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Kontext
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Kontext