Fundstellen

RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Kontext
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Kontext
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Kontext
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Kontext
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Kontext
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Kontext