Fundstellen

BhPr, 1, 8, 53.1
  saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ /Kontext
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Kontext
BhPr, 1, 8, 62.2
  kiṃcid rajatasāhityāt tāramākṣikamīritam //Kontext
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Kontext
BhPr, 2, 3, 111.1
  svarṇamākṣikavaddoṣā vijñeyāstāramākṣike /Kontext
BhPr, 2, 3, 112.2
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Kontext
KaiNigh, 2, 36.1
  anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /Kontext
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site /Kontext
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Kontext
RājNigh, 13, 85.1
  tāravādādike tāramākṣikaṃ ca praśasyate /Kontext
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Kontext
RCūM, 10, 129.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Kontext
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /Kontext
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Kontext
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Kontext
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Kontext
RRÅ, V.kh., 10, 27.2
  rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 10, 33.1
  baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /Kontext
RRÅ, V.kh., 10, 34.1
  vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /Kontext
RRÅ, V.kh., 14, 96.2
  caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //Kontext
RRS, 2, 75.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Kontext
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Kontext