Fundstellen

ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Kontext
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 84.2
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //Kontext
ŚdhSaṃh, 2, 11, 94.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Kontext
ŚdhSaṃh, 2, 11, 95.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Kontext
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Kontext
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 28.2
  evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 98.2
  pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //Kontext
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Kontext