Fundstellen

RRS, 10, 64.2
  puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //Kontext
RRS, 11, 26.1
  tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /Kontext
RRS, 11, 99.2
  kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //Kontext
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Kontext
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Kontext
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Kontext
RRS, 8, 66.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Kontext
RRS, 9, 65.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext