Fundstellen

RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Kontext
RPSudh, 1, 81.2
  lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //Kontext
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Kontext
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext