Fundstellen

RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Kontext
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Kontext
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Kontext
RArṇ, 15, 201.3
  prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ //Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Kontext
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Kontext