Fundstellen

ÅK, 1, 26, 14.2
  tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //Kontext
ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Kontext
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Kontext
BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Kontext
BhPr, 2, 3, 25.2
  vanopalasahasreṇa pūrṇe madhye vidhārayet //Kontext
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Kontext
BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Kontext
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Kontext
RAdhy, 1, 48.1
  utthāpayen nirudhyātha pātrasampuṭamadhyagam /Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 90.1
  kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /Kontext
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Kontext
RAdhy, 1, 249.2
  mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam //Kontext
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Kontext
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Kontext
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Kontext
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Kontext
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Kontext
RAdhy, 1, 434.1
  śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /Kontext
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Kontext
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Kontext
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Kontext
RArṇ, 15, 201.3
  prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ //Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Kontext
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RCint, 7, 57.1
  vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /Kontext
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Kontext
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 12, 12.1
  pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /Kontext
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Kontext
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 5, 14.2
  tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Kontext
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Kontext
RHT, 14, 14.1
  bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Kontext
RHT, 18, 34.2
  aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //Kontext
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Kontext
RHT, 18, 58.2
  paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //Kontext
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Kontext
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Kontext
RKDh, 1, 1, 151.1
  mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /Kontext
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Kontext
RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 44.2
  ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //Kontext
RMañj, 5, 47.1
  nūtanena śarāveṇa rodhayedantare bhiṣak /Kontext
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Kontext
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Kontext
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Kontext
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Kontext
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Kontext
RPSudh, 1, 81.2
  lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //Kontext
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Kontext
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 9, 40.2
  pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Kontext
RRÅ, V.kh., 17, 47.2
  udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Kontext
RRÅ, V.kh., 19, 61.2
  tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /Kontext
RRÅ, V.kh., 19, 69.1
  alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 96.2
  karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 53.2
  kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //Kontext
RRÅ, V.kh., 20, 55.1
  kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Kontext
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Kontext
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Kontext
RRÅ, V.kh., 7, 28.1
  prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /Kontext
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Kontext
RRS, 2, 79.1
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 112.1
  kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /Kontext
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Kontext
RRS, 5, 64.2
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RRS, 9, 21.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RRS, 9, 44.2
  tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Kontext
ŚdhSaṃh, 2, 12, 31.2
  adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //Kontext
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Kontext
ŚdhSaṃh, 2, 12, 176.2
  mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //Kontext