References

ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Context
ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Context
ÅK, 1, 25, 50.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Context
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Context
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Context
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Context
RAdhy, 1, 390.1
  kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /Context
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Context
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Context
RAdhy, 1, 443.2
  koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ //Context
RAdhy, 1, 467.2
  varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //Context
RArṇ, 11, 42.1
  muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /Context
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Context
RArṇ, 17, 66.2
  āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //Context
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 7, 6.3
  muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //Context
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Context
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Context
RArṇ, 7, 54.2
  bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //Context
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Context
RArṇ, 8, 43.1
  āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ /Context
RArṇ, 8, 46.2
  kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //Context
RArṇ, 8, 58.3
  rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //Context
RArṇ, 9, 3.2
  puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Context
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Context
RCint, 8, 201.2
  utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //Context
RCūM, 14, 221.1
  evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /Context
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Context
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RCūM, 4, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RCūM, 4, 52.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Context
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RHT, 10, 16.2
  godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //Context
RHT, 18, 12.1
  bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /Context
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Context
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Context
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Context
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Context
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Context
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Context
RPSudh, 2, 28.1
  cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /Context
RPSudh, 2, 35.2
  rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //Context
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Context
RPSudh, 2, 105.2
  etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Context
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRÅ, V.kh., 20, 96.1
  secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /Context
RRÅ, V.kh., 4, 13.2
  bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //Context
RRÅ, V.kh., 7, 22.2
  tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //Context
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Context
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Context
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Context
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RRS, 8, 41.1
  tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /Context
ŚdhSaṃh, 2, 11, 25.2
  samenārasya patrāṇi śuddhānyamladravair muhuḥ //Context
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext