Fundstellen

RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 41.2
  ekīkṛtya lauhapātre pācayenmṛduvahninā //Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, R.kh., 9, 55.2
  mṛdvagninā pacettāvad yāvajjīryati gandhakam //Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Kontext
RRÅ, V.kh., 12, 81.1
  mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /Kontext
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Kontext
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Kontext
RRÅ, V.kh., 15, 99.2
  ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //Kontext
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Kontext
RRÅ, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Kontext
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Kontext
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Kontext
RRÅ, V.kh., 19, 44.2
  vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //Kontext
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 84.2
  pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //Kontext
RRÅ, V.kh., 19, 99.1
  mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Kontext
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Kontext
RRÅ, V.kh., 6, 5.1
  dinaikaṃ pātanāyantre pācayellaghunāgninā /Kontext
RRÅ, V.kh., 6, 44.1
  sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 6, 105.1
  dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 73.2
  gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /Kontext
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext