Fundstellen

RArṇ, 17, 30.1
  yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /Kontext
RArṇ, 17, 99.2
  dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //Kontext
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Kontext
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 4, 54.1
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RArṇ, 7, 123.2
  ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //Kontext
RArṇ, 7, 134.2
  āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 66.2
  triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //Kontext
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Kontext