References

BhPr, 1, 8, 16.1
  dvitīyād apatannetrād aśrubindustu vāmakāt /Context
RAdhy, 1, 14.1
  mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /Context
RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Context
RAdhy, 1, 26.2
  dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Context
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Context
RAdhy, 1, 398.1
  dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /Context
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Context
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Context
RAdhy, 1, 419.2
  dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //Context
RArṇ, 11, 50.1
  catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /Context
RArṇ, 11, 51.1
  pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /Context
RArṇ, 11, 52.2
  jalaukāvaddvitīye ca grāsayoge sureśvari //Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Context
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Context
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Context
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Context
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Context
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Context
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Context
RājNigh, 13, 103.1
  dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /Context
RCint, 3, 109.1
  catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /Context
RCint, 3, 110.2
  jalaukāvad dvitīye tu grāsayoge sureśvari //Context
RCint, 6, 49.1
  prathame rajanīcūrṇaṃ dvitīye ca yavānikām /Context
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Context
RCint, 7, 32.1
  kramahānyā tathā deyaṃ dvitīye saptake viṣam /Context
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Context
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Context
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RCūM, 10, 111.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Context
RCūM, 11, 85.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Context
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Context
RCūM, 14, 135.2
  kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //Context
RCūM, 16, 38.1
  aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /Context
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Context
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Context
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Context
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Context
RPSudh, 1, 49.2
  iyanmānā dvitīyā ca kartavyā sthālikā śubhā //Context
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Context
RPSudh, 1, 127.2
  pidhānena dvitīyena mūṣāvaktraṃ nirundhayet //Context
RPSudh, 2, 35.1
  vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /Context
RPSudh, 4, 3.1
  pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /Context
RPSudh, 5, 92.2
  dvitīyo rūpyavimalo rūpyavad dṛśyate khalu //Context
RPSudh, 6, 55.2
  śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //Context
RPSudh, 6, 81.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Context
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Context
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Context
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Context
RRS, 3, 46.0
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //Context
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Context
RRS, 5, 157.2
  kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //Context