Fundstellen

ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Kontext
BhPr, 1, 8, 104.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Kontext
BhPr, 1, 8, 136.2
  ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //Kontext
BhPr, 2, 3, 53.1
  japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /Kontext
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Kontext
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Kontext
RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Kontext
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Kontext
RArṇ, 14, 42.2
  yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //Kontext
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Kontext
RArṇ, 6, 125.2
  tatra tatra tu vaikrānto vajrākāro mahārasaḥ //Kontext
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Kontext
RCint, 4, 13.1
  yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /Kontext
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Kontext
RCūM, 14, 83.1
  kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Kontext
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Kontext
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Kontext
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Kontext
RPSudh, 4, 68.2
  agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //Kontext
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Kontext
RRÅ, V.kh., 13, 62.2
  pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //Kontext
RRÅ, V.kh., 18, 177.1
  iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /Kontext
RRÅ, V.kh., 4, 63.1
  tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /Kontext
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Kontext
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Kontext
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Kontext
RRS, 3, 154.2
  tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //Kontext
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Kontext