Fundstellen

Ã…K, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
RAdhy, 1, 173.1
  evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /Kontext
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Kontext
RArṇ, 12, 324.2
  śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //Kontext
RArṇ, 14, 34.2
  kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //Kontext
RArṇ, 16, 26.1
  lokānugrahakartā ca bhuktimuktipradāyakaḥ /Kontext
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Kontext
RArṇ, 5, 13.3
  tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ //Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Kontext
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Kontext
RCint, 7, 46.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Kontext
RMañj, 6, 233.2
  bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //Kontext
RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Kontext
RPSudh, 1, 87.2
  catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Kontext
RPSudh, 6, 43.2
  kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //Kontext
RRÃ…, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Kontext
RRÃ…, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Kontext
RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 131.2
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //Kontext